Singular | Dual | Plural | |
Nominativo |
पश्चा
paścā |
पश्चे
paśce |
पश्चाः
paścāḥ |
Vocativo |
पश्चे
paśce |
पश्चे
paśce |
पश्चाः
paścāḥ |
Acusativo |
पश्चाम्
paścām |
पश्चे
paśce |
पश्चाः
paścāḥ |
Instrumental |
पश्चया
paścayā |
पश्चाभ्याम्
paścābhyām |
पश्चाभिः
paścābhiḥ |
Dativo |
पश्चायै
paścāyai |
पश्चाभ्याम्
paścābhyām |
पश्चाभ्यः
paścābhyaḥ |
Ablativo |
पश्चायाः
paścāyāḥ |
पश्चाभ्याम्
paścābhyām |
पश्चाभ्यः
paścābhyaḥ |
Genitivo |
पश्चायाः
paścāyāḥ |
पश्चयोः
paścayoḥ |
पश्चानाम्
paścānām |
Locativo |
पश्चायाम्
paścāyām |
पश्चयोः
paścayoḥ |
पश्चासु
paścāsu |