Sanskrit tools

Sanskrit declension


Declension of पश्चानुताप paścānutāpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चानुतापः paścānutāpaḥ
पश्चानुतापौ paścānutāpau
पश्चानुतापाः paścānutāpāḥ
Vocative पश्चानुताप paścānutāpa
पश्चानुतापौ paścānutāpau
पश्चानुतापाः paścānutāpāḥ
Accusative पश्चानुतापम् paścānutāpam
पश्चानुतापौ paścānutāpau
पश्चानुतापान् paścānutāpān
Instrumental पश्चानुतापेन paścānutāpena
पश्चानुतापाभ्याम् paścānutāpābhyām
पश्चानुतापैः paścānutāpaiḥ
Dative पश्चानुतापाय paścānutāpāya
पश्चानुतापाभ्याम् paścānutāpābhyām
पश्चानुतापेभ्यः paścānutāpebhyaḥ
Ablative पश्चानुतापात् paścānutāpāt
पश्चानुतापाभ्याम् paścānutāpābhyām
पश्चानुतापेभ्यः paścānutāpebhyaḥ
Genitive पश्चानुतापस्य paścānutāpasya
पश्चानुतापयोः paścānutāpayoḥ
पश्चानुतापानाम् paścānutāpānām
Locative पश्चानुतापे paścānutāpe
पश्चानुतापयोः paścānutāpayoḥ
पश्चानुतापेषु paścānutāpeṣu