| Singular | Dual | Plural |
Nominative |
पश्चानुतापः
paścānutāpaḥ
|
पश्चानुतापौ
paścānutāpau
|
पश्चानुतापाः
paścānutāpāḥ
|
Vocative |
पश्चानुताप
paścānutāpa
|
पश्चानुतापौ
paścānutāpau
|
पश्चानुतापाः
paścānutāpāḥ
|
Accusative |
पश्चानुतापम्
paścānutāpam
|
पश्चानुतापौ
paścānutāpau
|
पश्चानुतापान्
paścānutāpān
|
Instrumental |
पश्चानुतापेन
paścānutāpena
|
पश्चानुतापाभ्याम्
paścānutāpābhyām
|
पश्चानुतापैः
paścānutāpaiḥ
|
Dative |
पश्चानुतापाय
paścānutāpāya
|
पश्चानुतापाभ्याम्
paścānutāpābhyām
|
पश्चानुतापेभ्यः
paścānutāpebhyaḥ
|
Ablative |
पश्चानुतापात्
paścānutāpāt
|
पश्चानुतापाभ्याम्
paścānutāpābhyām
|
पश्चानुतापेभ्यः
paścānutāpebhyaḥ
|
Genitive |
पश्चानुतापस्य
paścānutāpasya
|
पश्चानुतापयोः
paścānutāpayoḥ
|
पश्चानुतापानाम्
paścānutāpānām
|
Locative |
पश्चानुतापे
paścānutāpe
|
पश्चानुतापयोः
paścānutāpayoḥ
|
पश्चानुतापेषु
paścānutāpeṣu
|