| Singular | Dual | Plural |
Nominativo |
पश्चानुतापः
paścānutāpaḥ
|
पश्चानुतापौ
paścānutāpau
|
पश्चानुतापाः
paścānutāpāḥ
|
Vocativo |
पश्चानुताप
paścānutāpa
|
पश्चानुतापौ
paścānutāpau
|
पश्चानुतापाः
paścānutāpāḥ
|
Acusativo |
पश्चानुतापम्
paścānutāpam
|
पश्चानुतापौ
paścānutāpau
|
पश्चानुतापान्
paścānutāpān
|
Instrumental |
पश्चानुतापेन
paścānutāpena
|
पश्चानुतापाभ्याम्
paścānutāpābhyām
|
पश्चानुतापैः
paścānutāpaiḥ
|
Dativo |
पश्चानुतापाय
paścānutāpāya
|
पश्चानुतापाभ्याम्
paścānutāpābhyām
|
पश्चानुतापेभ्यः
paścānutāpebhyaḥ
|
Ablativo |
पश्चानुतापात्
paścānutāpāt
|
पश्चानुतापाभ्याम्
paścānutāpābhyām
|
पश्चानुतापेभ्यः
paścānutāpebhyaḥ
|
Genitivo |
पश्चानुतापस्य
paścānutāpasya
|
पश्चानुतापयोः
paścānutāpayoḥ
|
पश्चानुतापानाम्
paścānutāpānām
|
Locativo |
पश्चानुतापे
paścānutāpe
|
पश्चानुतापयोः
paścānutāpayoḥ
|
पश्चानुतापेषु
paścānutāpeṣu
|