| Singular | Dual | Plural |
Nominative |
पशानुपूर्वी
paśānupūrvī
|
पशानुपूर्व्यौ
paśānupūrvyau
|
पशानुपूर्व्यः
paśānupūrvyaḥ
|
Vocative |
पशानुपूर्वि
paśānupūrvi
|
पशानुपूर्व्यौ
paśānupūrvyau
|
पशानुपूर्व्यः
paśānupūrvyaḥ
|
Accusative |
पशानुपूर्वीम्
paśānupūrvīm
|
पशानुपूर्व्यौ
paśānupūrvyau
|
पशानुपूर्वीः
paśānupūrvīḥ
|
Instrumental |
पशानुपूर्व्या
paśānupūrvyā
|
पशानुपूर्वीभ्याम्
paśānupūrvībhyām
|
पशानुपूर्वीभिः
paśānupūrvībhiḥ
|
Dative |
पशानुपूर्व्यै
paśānupūrvyai
|
पशानुपूर्वीभ्याम्
paśānupūrvībhyām
|
पशानुपूर्वीभ्यः
paśānupūrvībhyaḥ
|
Ablative |
पशानुपूर्व्याः
paśānupūrvyāḥ
|
पशानुपूर्वीभ्याम्
paśānupūrvībhyām
|
पशानुपूर्वीभ्यः
paśānupūrvībhyaḥ
|
Genitive |
पशानुपूर्व्याः
paśānupūrvyāḥ
|
पशानुपूर्व्योः
paśānupūrvyoḥ
|
पशानुपूर्वीणाम्
paśānupūrvīṇām
|
Locative |
पशानुपूर्व्याम्
paśānupūrvyām
|
पशानुपूर्व्योः
paśānupūrvyoḥ
|
पशानुपूर्वीषु
paśānupūrvīṣu
|