Sanskrit tools

Sanskrit declension


Declension of पश्चापिन् paścāpin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पश्चापी paścāpī
पश्चापिनौ paścāpinau
पश्चापिनः paścāpinaḥ
Vocative पश्चापिन् paścāpin
पश्चापिनौ paścāpinau
पश्चापिनः paścāpinaḥ
Accusative पश्चापिनम् paścāpinam
पश्चापिनौ paścāpinau
पश्चापिनः paścāpinaḥ
Instrumental पश्चापिना paścāpinā
पश्चापिभ्याम् paścāpibhyām
पश्चापिभिः paścāpibhiḥ
Dative पश्चापिने paścāpine
पश्चापिभ्याम् paścāpibhyām
पश्चापिभ्यः paścāpibhyaḥ
Ablative पश्चापिनः paścāpinaḥ
पश्चापिभ्याम् paścāpibhyām
पश्चापिभ्यः paścāpibhyaḥ
Genitive पश्चापिनः paścāpinaḥ
पश्चापिनोः paścāpinoḥ
पश्चापिनाम् paścāpinām
Locative पश्चापिनि paścāpini
पश्चापिनोः paścāpinoḥ
पश्चापिषु paścāpiṣu