Singular | Dual | Plural | |
Nominativo |
पश्चापी
paścāpī |
पश्चापिनौ
paścāpinau |
पश्चापिनः
paścāpinaḥ |
Vocativo |
पश्चापिन्
paścāpin |
पश्चापिनौ
paścāpinau |
पश्चापिनः
paścāpinaḥ |
Acusativo |
पश्चापिनम्
paścāpinam |
पश्चापिनौ
paścāpinau |
पश्चापिनः
paścāpinaḥ |
Instrumental |
पश्चापिना
paścāpinā |
पश्चापिभ्याम्
paścāpibhyām |
पश्चापिभिः
paścāpibhiḥ |
Dativo |
पश्चापिने
paścāpine |
पश्चापिभ्याम्
paścāpibhyām |
पश्चापिभ्यः
paścāpibhyaḥ |
Ablativo |
पश्चापिनः
paścāpinaḥ |
पश्चापिभ्याम्
paścāpibhyām |
पश्चापिभ्यः
paścāpibhyaḥ |
Genitivo |
पश्चापिनः
paścāpinaḥ |
पश्चापिनोः
paścāpinoḥ |
पश्चापिनाम्
paścāpinām |
Locativo |
पश्चापिनि
paścāpini |
पश्चापिनोः
paścāpinoḥ |
पश्चापिषु
paścāpiṣu |