Sanskrit tools

Sanskrit declension


Declension of पश्चार्ध paścārdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चार्धः paścārdhaḥ
पश्चार्धौ paścārdhau
पश्चार्धाः paścārdhāḥ
Vocative पश्चार्ध paścārdha
पश्चार्धौ paścārdhau
पश्चार्धाः paścārdhāḥ
Accusative पश्चार्धम् paścārdham
पश्चार्धौ paścārdhau
पश्चार्धान् paścārdhān
Instrumental पश्चार्धेन paścārdhena
पश्चार्धाभ्याम् paścārdhābhyām
पश्चार्धैः paścārdhaiḥ
Dative पश्चार्धाय paścārdhāya
पश्चार्धाभ्याम् paścārdhābhyām
पश्चार्धेभ्यः paścārdhebhyaḥ
Ablative पश्चार्धात् paścārdhāt
पश्चार्धाभ्याम् paścārdhābhyām
पश्चार्धेभ्यः paścārdhebhyaḥ
Genitive पश्चार्धस्य paścārdhasya
पश्चार्धयोः paścārdhayoḥ
पश्चार्धानाम् paścārdhānām
Locative पश्चार्धे paścārdhe
पश्चार्धयोः paścārdhayoḥ
पश्चार्धेषु paścārdheṣu