| Singular | Dual | Plural |
Nominativo |
पश्चार्धः
paścārdhaḥ
|
पश्चार्धौ
paścārdhau
|
पश्चार्धाः
paścārdhāḥ
|
Vocativo |
पश्चार्ध
paścārdha
|
पश्चार्धौ
paścārdhau
|
पश्चार्धाः
paścārdhāḥ
|
Acusativo |
पश्चार्धम्
paścārdham
|
पश्चार्धौ
paścārdhau
|
पश्चार्धान्
paścārdhān
|
Instrumental |
पश्चार्धेन
paścārdhena
|
पश्चार्धाभ्याम्
paścārdhābhyām
|
पश्चार्धैः
paścārdhaiḥ
|
Dativo |
पश्चार्धाय
paścārdhāya
|
पश्चार्धाभ्याम्
paścārdhābhyām
|
पश्चार्धेभ्यः
paścārdhebhyaḥ
|
Ablativo |
पश्चार्धात्
paścārdhāt
|
पश्चार्धाभ्याम्
paścārdhābhyām
|
पश्चार्धेभ्यः
paścārdhebhyaḥ
|
Genitivo |
पश्चार्धस्य
paścārdhasya
|
पश्चार्धयोः
paścārdhayoḥ
|
पश्चार्धानाम्
paścārdhānām
|
Locativo |
पश्चार्धे
paścārdhe
|
पश्चार्धयोः
paścārdhayoḥ
|
पश्चार्धेषु
paścārdheṣu
|