Sanskrit tools

Sanskrit declension


Declension of पश्चासोमप paścāsomapa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चासोमपः paścāsomapaḥ
पश्चासोमपौ paścāsomapau
पश्चासोमपाः paścāsomapāḥ
Vocative पश्चासोमप paścāsomapa
पश्चासोमपौ paścāsomapau
पश्चासोमपाः paścāsomapāḥ
Accusative पश्चासोमपम् paścāsomapam
पश्चासोमपौ paścāsomapau
पश्चासोमपान् paścāsomapān
Instrumental पश्चासोमपेन paścāsomapena
पश्चासोमपाभ्याम् paścāsomapābhyām
पश्चासोमपैः paścāsomapaiḥ
Dative पश्चासोमपाय paścāsomapāya
पश्चासोमपाभ्याम् paścāsomapābhyām
पश्चासोमपेभ्यः paścāsomapebhyaḥ
Ablative पश्चासोमपात् paścāsomapāt
पश्चासोमपाभ्याम् paścāsomapābhyām
पश्चासोमपेभ्यः paścāsomapebhyaḥ
Genitive पश्चासोमपस्य paścāsomapasya
पश्चासोमपयोः paścāsomapayoḥ
पश्चासोमपानाम् paścāsomapānām
Locative पश्चासोमपे paścāsomape
पश्चासोमपयोः paścāsomapayoḥ
पश्चासोमपेषु paścāsomapeṣu