| Singular | Dual | Plural |
Nominativo |
पश्चासोमपः
paścāsomapaḥ
|
पश्चासोमपौ
paścāsomapau
|
पश्चासोमपाः
paścāsomapāḥ
|
Vocativo |
पश्चासोमप
paścāsomapa
|
पश्चासोमपौ
paścāsomapau
|
पश्चासोमपाः
paścāsomapāḥ
|
Acusativo |
पश्चासोमपम्
paścāsomapam
|
पश्चासोमपौ
paścāsomapau
|
पश्चासोमपान्
paścāsomapān
|
Instrumental |
पश्चासोमपेन
paścāsomapena
|
पश्चासोमपाभ्याम्
paścāsomapābhyām
|
पश्चासोमपैः
paścāsomapaiḥ
|
Dativo |
पश्चासोमपाय
paścāsomapāya
|
पश्चासोमपाभ्याम्
paścāsomapābhyām
|
पश्चासोमपेभ्यः
paścāsomapebhyaḥ
|
Ablativo |
पश्चासोमपात्
paścāsomapāt
|
पश्चासोमपाभ्याम्
paścāsomapābhyām
|
पश्चासोमपेभ्यः
paścāsomapebhyaḥ
|
Genitivo |
पश्चासोमपस्य
paścāsomapasya
|
पश्चासोमपयोः
paścāsomapayoḥ
|
पश्चासोमपानाम्
paścāsomapānām
|
Locativo |
पश्चासोमपे
paścāsomape
|
पश्चासोमपयोः
paścāsomapayoḥ
|
पश्चासोमपेषु
paścāsomapeṣu
|