Sanskrit tools

Sanskrit declension


Declension of पश्चासोमपा paścāsomapā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चासोमपा paścāsomapā
पश्चासोमपे paścāsomape
पश्चासोमपाः paścāsomapāḥ
Vocative पश्चासोमपे paścāsomape
पश्चासोमपे paścāsomape
पश्चासोमपाः paścāsomapāḥ
Accusative पश्चासोमपाम् paścāsomapām
पश्चासोमपे paścāsomape
पश्चासोमपाः paścāsomapāḥ
Instrumental पश्चासोमपया paścāsomapayā
पश्चासोमपाभ्याम् paścāsomapābhyām
पश्चासोमपाभिः paścāsomapābhiḥ
Dative पश्चासोमपायै paścāsomapāyai
पश्चासोमपाभ्याम् paścāsomapābhyām
पश्चासोमपाभ्यः paścāsomapābhyaḥ
Ablative पश्चासोमपायाः paścāsomapāyāḥ
पश्चासोमपाभ्याम् paścāsomapābhyām
पश्चासोमपाभ्यः paścāsomapābhyaḥ
Genitive पश्चासोमपायाः paścāsomapāyāḥ
पश्चासोमपयोः paścāsomapayoḥ
पश्चासोमपानाम् paścāsomapānām
Locative पश्चासोमपायाम् paścāsomapāyām
पश्चासोमपयोः paścāsomapayoḥ
पश्चासोमपासु paścāsomapāsu