| Singular | Dual | Plural |
Nominative |
पश्चासोमपा
paścāsomapā
|
पश्चासोमपे
paścāsomape
|
पश्चासोमपाः
paścāsomapāḥ
|
Vocative |
पश्चासोमपे
paścāsomape
|
पश्चासोमपे
paścāsomape
|
पश्चासोमपाः
paścāsomapāḥ
|
Accusative |
पश्चासोमपाम्
paścāsomapām
|
पश्चासोमपे
paścāsomape
|
पश्चासोमपाः
paścāsomapāḥ
|
Instrumental |
पश्चासोमपया
paścāsomapayā
|
पश्चासोमपाभ्याम्
paścāsomapābhyām
|
पश्चासोमपाभिः
paścāsomapābhiḥ
|
Dative |
पश्चासोमपायै
paścāsomapāyai
|
पश्चासोमपाभ्याम्
paścāsomapābhyām
|
पश्चासोमपाभ्यः
paścāsomapābhyaḥ
|
Ablative |
पश्चासोमपायाः
paścāsomapāyāḥ
|
पश्चासोमपाभ्याम्
paścāsomapābhyām
|
पश्चासोमपाभ्यः
paścāsomapābhyaḥ
|
Genitive |
पश्चासोमपायाः
paścāsomapāyāḥ
|
पश्चासोमपयोः
paścāsomapayoḥ
|
पश्चासोमपानाम्
paścāsomapānām
|
Locative |
पश्चासोमपायाम्
paścāsomapāyām
|
पश्चासोमपयोः
paścāsomapayoḥ
|
पश्चासोमपासु
paścāsomapāsu
|