| Singular | Dual | Plural |
Nominativo |
पश्चासोमपा
paścāsomapā
|
पश्चासोमपे
paścāsomape
|
पश्चासोमपाः
paścāsomapāḥ
|
Vocativo |
पश्चासोमपे
paścāsomape
|
पश्चासोमपे
paścāsomape
|
पश्चासोमपाः
paścāsomapāḥ
|
Acusativo |
पश्चासोमपाम्
paścāsomapām
|
पश्चासोमपे
paścāsomape
|
पश्चासोमपाः
paścāsomapāḥ
|
Instrumental |
पश्चासोमपया
paścāsomapayā
|
पश्चासोमपाभ्याम्
paścāsomapābhyām
|
पश्चासोमपाभिः
paścāsomapābhiḥ
|
Dativo |
पश्चासोमपायै
paścāsomapāyai
|
पश्चासोमपाभ्याम्
paścāsomapābhyām
|
पश्चासोमपाभ्यः
paścāsomapābhyaḥ
|
Ablativo |
पश्चासोमपायाः
paścāsomapāyāḥ
|
पश्चासोमपाभ्याम्
paścāsomapābhyām
|
पश्चासोमपाभ्यः
paścāsomapābhyaḥ
|
Genitivo |
पश्चासोमपायाः
paścāsomapāyāḥ
|
पश्चासोमपयोः
paścāsomapayoḥ
|
पश्चासोमपानाम्
paścāsomapānām
|
Locativo |
पश्चासोमपायाम्
paścāsomapāyām
|
पश्चासोमपयोः
paścāsomapayoḥ
|
पश्चासोमपासु
paścāsomapāsu
|