Sanskrit tools

Sanskrit declension


Declension of पश्चासोमपीथ paścāsomapītha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चासोमपीथः paścāsomapīthaḥ
पश्चासोमपीथौ paścāsomapīthau
पश्चासोमपीथाः paścāsomapīthāḥ
Vocative पश्चासोमपीथ paścāsomapītha
पश्चासोमपीथौ paścāsomapīthau
पश्चासोमपीथाः paścāsomapīthāḥ
Accusative पश्चासोमपीथम् paścāsomapītham
पश्चासोमपीथौ paścāsomapīthau
पश्चासोमपीथान् paścāsomapīthān
Instrumental पश्चासोमपीथेन paścāsomapīthena
पश्चासोमपीथाभ्याम् paścāsomapīthābhyām
पश्चासोमपीथैः paścāsomapīthaiḥ
Dative पश्चासोमपीथाय paścāsomapīthāya
पश्चासोमपीथाभ्याम् paścāsomapīthābhyām
पश्चासोमपीथेभ्यः paścāsomapīthebhyaḥ
Ablative पश्चासोमपीथात् paścāsomapīthāt
पश्चासोमपीथाभ्याम् paścāsomapīthābhyām
पश्चासोमपीथेभ्यः paścāsomapīthebhyaḥ
Genitive पश्चासोमपीथस्य paścāsomapīthasya
पश्चासोमपीथयोः paścāsomapīthayoḥ
पश्चासोमपीथानाम् paścāsomapīthānām
Locative पश्चासोमपीथे paścāsomapīthe
पश्चासोमपीथयोः paścāsomapīthayoḥ
पश्चासोमपीथेषु paścāsomapītheṣu