| Singular | Dual | Plural |
Nominativo |
पश्चासोमपीथः
paścāsomapīthaḥ
|
पश्चासोमपीथौ
paścāsomapīthau
|
पश्चासोमपीथाः
paścāsomapīthāḥ
|
Vocativo |
पश्चासोमपीथ
paścāsomapītha
|
पश्चासोमपीथौ
paścāsomapīthau
|
पश्चासोमपीथाः
paścāsomapīthāḥ
|
Acusativo |
पश्चासोमपीथम्
paścāsomapītham
|
पश्चासोमपीथौ
paścāsomapīthau
|
पश्चासोमपीथान्
paścāsomapīthān
|
Instrumental |
पश्चासोमपीथेन
paścāsomapīthena
|
पश्चासोमपीथाभ्याम्
paścāsomapīthābhyām
|
पश्चासोमपीथैः
paścāsomapīthaiḥ
|
Dativo |
पश्चासोमपीथाय
paścāsomapīthāya
|
पश्चासोमपीथाभ्याम्
paścāsomapīthābhyām
|
पश्चासोमपीथेभ्यः
paścāsomapīthebhyaḥ
|
Ablativo |
पश्चासोमपीथात्
paścāsomapīthāt
|
पश्चासोमपीथाभ्याम्
paścāsomapīthābhyām
|
पश्चासोमपीथेभ्यः
paścāsomapīthebhyaḥ
|
Genitivo |
पश्चासोमपीथस्य
paścāsomapīthasya
|
पश्चासोमपीथयोः
paścāsomapīthayoḥ
|
पश्चासोमपीथानाम्
paścāsomapīthānām
|
Locativo |
पश्चासोमपीथे
paścāsomapīthe
|
पश्चासोमपीथयोः
paścāsomapīthayoḥ
|
पश्चासोमपीथेषु
paścāsomapītheṣu
|