Sanskrit tools

Sanskrit declension


Declension of पश्चाच्चर paścāccara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चाच्चरः paścāccaraḥ
पश्चाच्चरौ paścāccarau
पश्चाच्चराः paścāccarāḥ
Vocative पश्चाच्चर paścāccara
पश्चाच्चरौ paścāccarau
पश्चाच्चराः paścāccarāḥ
Accusative पश्चाच्चरम् paścāccaram
पश्चाच्चरौ paścāccarau
पश्चाच्चरान् paścāccarān
Instrumental पश्चाच्चरेण paścāccareṇa
पश्चाच्चराभ्याम् paścāccarābhyām
पश्चाच्चरैः paścāccaraiḥ
Dative पश्चाच्चराय paścāccarāya
पश्चाच्चराभ्याम् paścāccarābhyām
पश्चाच्चरेभ्यः paścāccarebhyaḥ
Ablative पश्चाच्चरात् paścāccarāt
पश्चाच्चराभ्याम् paścāccarābhyām
पश्चाच्चरेभ्यः paścāccarebhyaḥ
Genitive पश्चाच्चरस्य paścāccarasya
पश्चाच्चरयोः paścāccarayoḥ
पश्चाच्चराणाम् paścāccarāṇām
Locative पश्चाच्चरे paścāccare
पश्चाच्चरयोः paścāccarayoḥ
पश्चाच्चरेषु paścāccareṣu