| Singular | Dual | Plural |
Nominativo |
पश्चाच्चरः
paścāccaraḥ
|
पश्चाच्चरौ
paścāccarau
|
पश्चाच्चराः
paścāccarāḥ
|
Vocativo |
पश्चाच्चर
paścāccara
|
पश्चाच्चरौ
paścāccarau
|
पश्चाच्चराः
paścāccarāḥ
|
Acusativo |
पश्चाच्चरम्
paścāccaram
|
पश्चाच्चरौ
paścāccarau
|
पश्चाच्चरान्
paścāccarān
|
Instrumental |
पश्चाच्चरेण
paścāccareṇa
|
पश्चाच्चराभ्याम्
paścāccarābhyām
|
पश्चाच्चरैः
paścāccaraiḥ
|
Dativo |
पश्चाच्चराय
paścāccarāya
|
पश्चाच्चराभ्याम्
paścāccarābhyām
|
पश्चाच्चरेभ्यः
paścāccarebhyaḥ
|
Ablativo |
पश्चाच्चरात्
paścāccarāt
|
पश्चाच्चराभ्याम्
paścāccarābhyām
|
पश्चाच्चरेभ्यः
paścāccarebhyaḥ
|
Genitivo |
पश्चाच्चरस्य
paścāccarasya
|
पश्चाच्चरयोः
paścāccarayoḥ
|
पश्चाच्चराणाम्
paścāccarāṇām
|
Locativo |
पश्चाच्चरे
paścāccare
|
पश्चाच्चरयोः
paścāccarayoḥ
|
पश्चाच्चरेषु
paścāccareṣu
|