Sanskrit tools

Sanskrit declension


Declension of पश्चाच्चरा paścāccarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चाच्चरा paścāccarā
पश्चाच्चरे paścāccare
पश्चाच्चराः paścāccarāḥ
Vocative पश्चाच्चरे paścāccare
पश्चाच्चरे paścāccare
पश्चाच्चराः paścāccarāḥ
Accusative पश्चाच्चराम् paścāccarām
पश्चाच्चरे paścāccare
पश्चाच्चराः paścāccarāḥ
Instrumental पश्चाच्चरया paścāccarayā
पश्चाच्चराभ्याम् paścāccarābhyām
पश्चाच्चराभिः paścāccarābhiḥ
Dative पश्चाच्चरायै paścāccarāyai
पश्चाच्चराभ्याम् paścāccarābhyām
पश्चाच्चराभ्यः paścāccarābhyaḥ
Ablative पश्चाच्चरायाः paścāccarāyāḥ
पश्चाच्चराभ्याम् paścāccarābhyām
पश्चाच्चराभ्यः paścāccarābhyaḥ
Genitive पश्चाच्चरायाः paścāccarāyāḥ
पश्चाच्चरयोः paścāccarayoḥ
पश्चाच्चराणाम् paścāccarāṇām
Locative पश्चाच्चरायाम् paścāccarāyām
पश्चाच्चरयोः paścāccarayoḥ
पश्चाच्चरासु paścāccarāsu