| Singular | Dual | Plural |
Nominative |
पश्चाच्चरा
paścāccarā
|
पश्चाच्चरे
paścāccare
|
पश्चाच्चराः
paścāccarāḥ
|
Vocative |
पश्चाच्चरे
paścāccare
|
पश्चाच्चरे
paścāccare
|
पश्चाच्चराः
paścāccarāḥ
|
Accusative |
पश्चाच्चराम्
paścāccarām
|
पश्चाच्चरे
paścāccare
|
पश्चाच्चराः
paścāccarāḥ
|
Instrumental |
पश्चाच्चरया
paścāccarayā
|
पश्चाच्चराभ्याम्
paścāccarābhyām
|
पश्चाच्चराभिः
paścāccarābhiḥ
|
Dative |
पश्चाच्चरायै
paścāccarāyai
|
पश्चाच्चराभ्याम्
paścāccarābhyām
|
पश्चाच्चराभ्यः
paścāccarābhyaḥ
|
Ablative |
पश्चाच्चरायाः
paścāccarāyāḥ
|
पश्चाच्चराभ्याम्
paścāccarābhyām
|
पश्चाच्चराभ्यः
paścāccarābhyaḥ
|
Genitive |
पश्चाच्चरायाः
paścāccarāyāḥ
|
पश्चाच्चरयोः
paścāccarayoḥ
|
पश्चाच्चराणाम्
paścāccarāṇām
|
Locative |
पश्चाच्चरायाम्
paścāccarāyām
|
पश्चाच्चरयोः
paścāccarayoḥ
|
पश्चाच्चरासु
paścāccarāsu
|