| Singular | Dual | Plural |
Nominativo |
पश्चाच्चरा
paścāccarā
|
पश्चाच्चरे
paścāccare
|
पश्चाच्चराः
paścāccarāḥ
|
Vocativo |
पश्चाच्चरे
paścāccare
|
पश्चाच्चरे
paścāccare
|
पश्चाच्चराः
paścāccarāḥ
|
Acusativo |
पश्चाच्चराम्
paścāccarām
|
पश्चाच्चरे
paścāccare
|
पश्चाच्चराः
paścāccarāḥ
|
Instrumental |
पश्चाच्चरया
paścāccarayā
|
पश्चाच्चराभ्याम्
paścāccarābhyām
|
पश्चाच्चराभिः
paścāccarābhiḥ
|
Dativo |
पश्चाच्चरायै
paścāccarāyai
|
पश्चाच्चराभ्याम्
paścāccarābhyām
|
पश्चाच्चराभ्यः
paścāccarābhyaḥ
|
Ablativo |
पश्चाच्चरायाः
paścāccarāyāḥ
|
पश्चाच्चराभ्याम्
paścāccarābhyām
|
पश्चाच्चराभ्यः
paścāccarābhyaḥ
|
Genitivo |
पश्चाच्चरायाः
paścāccarāyāḥ
|
पश्चाच्चरयोः
paścāccarayoḥ
|
पश्चाच्चराणाम्
paścāccarāṇām
|
Locativo |
पश्चाच्चरायाम्
paścāccarāyām
|
पश्चाच्चरयोः
paścāccarayoḥ
|
पश्चाच्चरासु
paścāccarāsu
|