Sanskrit tools

Sanskrit declension


Declension of पश्चात्कृता paścātkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्कृता paścātkṛtā
पश्चात्कृते paścātkṛte
पश्चात्कृताः paścātkṛtāḥ
Vocative पश्चात्कृते paścātkṛte
पश्चात्कृते paścātkṛte
पश्चात्कृताः paścātkṛtāḥ
Accusative पश्चात्कृताम् paścātkṛtām
पश्चात्कृते paścātkṛte
पश्चात्कृताः paścātkṛtāḥ
Instrumental पश्चात्कृतया paścātkṛtayā
पश्चात्कृताभ्याम् paścātkṛtābhyām
पश्चात्कृताभिः paścātkṛtābhiḥ
Dative पश्चात्कृतायै paścātkṛtāyai
पश्चात्कृताभ्याम् paścātkṛtābhyām
पश्चात्कृताभ्यः paścātkṛtābhyaḥ
Ablative पश्चात्कृतायाः paścātkṛtāyāḥ
पश्चात्कृताभ्याम् paścātkṛtābhyām
पश्चात्कृताभ्यः paścātkṛtābhyaḥ
Genitive पश्चात्कृतायाः paścātkṛtāyāḥ
पश्चात्कृतयोः paścātkṛtayoḥ
पश्चात्कृतानाम् paścātkṛtānām
Locative पश्चात्कृतायाम् paścātkṛtāyām
पश्चात्कृतयोः paścātkṛtayoḥ
पश्चात्कृतासु paścātkṛtāsu