| Singular | Dual | Plural |
Nominativo |
पश्चात्कृता
paścātkṛtā
|
पश्चात्कृते
paścātkṛte
|
पश्चात्कृताः
paścātkṛtāḥ
|
Vocativo |
पश्चात्कृते
paścātkṛte
|
पश्चात्कृते
paścātkṛte
|
पश्चात्कृताः
paścātkṛtāḥ
|
Acusativo |
पश्चात्कृताम्
paścātkṛtām
|
पश्चात्कृते
paścātkṛte
|
पश्चात्कृताः
paścātkṛtāḥ
|
Instrumental |
पश्चात्कृतया
paścātkṛtayā
|
पश्चात्कृताभ्याम्
paścātkṛtābhyām
|
पश्चात्कृताभिः
paścātkṛtābhiḥ
|
Dativo |
पश्चात्कृतायै
paścātkṛtāyai
|
पश्चात्कृताभ्याम्
paścātkṛtābhyām
|
पश्चात्कृताभ्यः
paścātkṛtābhyaḥ
|
Ablativo |
पश्चात्कृतायाः
paścātkṛtāyāḥ
|
पश्चात्कृताभ्याम्
paścātkṛtābhyām
|
पश्चात्कृताभ्यः
paścātkṛtābhyaḥ
|
Genitivo |
पश्चात्कृतायाः
paścātkṛtāyāḥ
|
पश्चात्कृतयोः
paścātkṛtayoḥ
|
पश्चात्कृतानाम्
paścātkṛtānām
|
Locativo |
पश्चात्कृतायाम्
paścātkṛtāyām
|
पश्चात्कृतयोः
paścātkṛtayoḥ
|
पश्चात्कृतासु
paścātkṛtāsu
|