| Singular | Dual | Plural |
Nominative |
पश्चात्तापः
paścāttāpaḥ
|
पश्चात्तापौ
paścāttāpau
|
पश्चात्तापाः
paścāttāpāḥ
|
Vocative |
पश्चात्ताप
paścāttāpa
|
पश्चात्तापौ
paścāttāpau
|
पश्चात्तापाः
paścāttāpāḥ
|
Accusative |
पश्चात्तापम्
paścāttāpam
|
पश्चात्तापौ
paścāttāpau
|
पश्चात्तापान्
paścāttāpān
|
Instrumental |
पश्चात्तापेन
paścāttāpena
|
पश्चात्तापाभ्याम्
paścāttāpābhyām
|
पश्चात्तापैः
paścāttāpaiḥ
|
Dative |
पश्चात्तापाय
paścāttāpāya
|
पश्चात्तापाभ्याम्
paścāttāpābhyām
|
पश्चात्तापेभ्यः
paścāttāpebhyaḥ
|
Ablative |
पश्चात्तापात्
paścāttāpāt
|
पश्चात्तापाभ्याम्
paścāttāpābhyām
|
पश्चात्तापेभ्यः
paścāttāpebhyaḥ
|
Genitive |
पश्चात्तापस्य
paścāttāpasya
|
पश्चात्तापयोः
paścāttāpayoḥ
|
पश्चात्तापानाम्
paścāttāpānām
|
Locative |
पश्चात्तापे
paścāttāpe
|
पश्चात्तापयोः
paścāttāpayoḥ
|
पश्चात्तापेषु
paścāttāpeṣu
|