| Singular | Dual | Plural |
Nominativo |
पश्चात्तापः
paścāttāpaḥ
|
पश्चात्तापौ
paścāttāpau
|
पश्चात्तापाः
paścāttāpāḥ
|
Vocativo |
पश्चात्ताप
paścāttāpa
|
पश्चात्तापौ
paścāttāpau
|
पश्चात्तापाः
paścāttāpāḥ
|
Acusativo |
पश्चात्तापम्
paścāttāpam
|
पश्चात्तापौ
paścāttāpau
|
पश्चात्तापान्
paścāttāpān
|
Instrumental |
पश्चात्तापेन
paścāttāpena
|
पश्चात्तापाभ्याम्
paścāttāpābhyām
|
पश्चात्तापैः
paścāttāpaiḥ
|
Dativo |
पश्चात्तापाय
paścāttāpāya
|
पश्चात्तापाभ्याम्
paścāttāpābhyām
|
पश्चात्तापेभ्यः
paścāttāpebhyaḥ
|
Ablativo |
पश्चात्तापात्
paścāttāpāt
|
पश्चात्तापाभ्याम्
paścāttāpābhyām
|
पश्चात्तापेभ्यः
paścāttāpebhyaḥ
|
Genitivo |
पश्चात्तापस्य
paścāttāpasya
|
पश्चात्तापयोः
paścāttāpayoḥ
|
पश्चात्तापानाम्
paścāttāpānām
|
Locativo |
पश्चात्तापे
paścāttāpe
|
पश्चात्तापयोः
paścāttāpayoḥ
|
पश्चात्तापेषु
paścāttāpeṣu
|