Sanskrit tools

Sanskrit declension


Declension of पश्चात्तापसमन्वित paścāttāpasamanvita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्तापसमन्वितः paścāttāpasamanvitaḥ
पश्चात्तापसमन्वितौ paścāttāpasamanvitau
पश्चात्तापसमन्विताः paścāttāpasamanvitāḥ
Vocative पश्चात्तापसमन्वित paścāttāpasamanvita
पश्चात्तापसमन्वितौ paścāttāpasamanvitau
पश्चात्तापसमन्विताः paścāttāpasamanvitāḥ
Accusative पश्चात्तापसमन्वितम् paścāttāpasamanvitam
पश्चात्तापसमन्वितौ paścāttāpasamanvitau
पश्चात्तापसमन्वितान् paścāttāpasamanvitān
Instrumental पश्चात्तापसमन्वितेन paścāttāpasamanvitena
पश्चात्तापसमन्विताभ्याम् paścāttāpasamanvitābhyām
पश्चात्तापसमन्वितैः paścāttāpasamanvitaiḥ
Dative पश्चात्तापसमन्विताय paścāttāpasamanvitāya
पश्चात्तापसमन्विताभ्याम् paścāttāpasamanvitābhyām
पश्चात्तापसमन्वितेभ्यः paścāttāpasamanvitebhyaḥ
Ablative पश्चात्तापसमन्वितात् paścāttāpasamanvitāt
पश्चात्तापसमन्विताभ्याम् paścāttāpasamanvitābhyām
पश्चात्तापसमन्वितेभ्यः paścāttāpasamanvitebhyaḥ
Genitive पश्चात्तापसमन्वितस्य paścāttāpasamanvitasya
पश्चात्तापसमन्वितयोः paścāttāpasamanvitayoḥ
पश्चात्तापसमन्वितानाम् paścāttāpasamanvitānām
Locative पश्चात्तापसमन्विते paścāttāpasamanvite
पश्चात्तापसमन्वितयोः paścāttāpasamanvitayoḥ
पश्चात्तापसमन्वितेषु paścāttāpasamanviteṣu