| Singular | Dual | Plural |
Nominativo |
पश्चात्तापसमन्वितः
paścāttāpasamanvitaḥ
|
पश्चात्तापसमन्वितौ
paścāttāpasamanvitau
|
पश्चात्तापसमन्विताः
paścāttāpasamanvitāḥ
|
Vocativo |
पश्चात्तापसमन्वित
paścāttāpasamanvita
|
पश्चात्तापसमन्वितौ
paścāttāpasamanvitau
|
पश्चात्तापसमन्विताः
paścāttāpasamanvitāḥ
|
Acusativo |
पश्चात्तापसमन्वितम्
paścāttāpasamanvitam
|
पश्चात्तापसमन्वितौ
paścāttāpasamanvitau
|
पश्चात्तापसमन्वितान्
paścāttāpasamanvitān
|
Instrumental |
पश्चात्तापसमन्वितेन
paścāttāpasamanvitena
|
पश्चात्तापसमन्विताभ्याम्
paścāttāpasamanvitābhyām
|
पश्चात्तापसमन्वितैः
paścāttāpasamanvitaiḥ
|
Dativo |
पश्चात्तापसमन्विताय
paścāttāpasamanvitāya
|
पश्चात्तापसमन्विताभ्याम्
paścāttāpasamanvitābhyām
|
पश्चात्तापसमन्वितेभ्यः
paścāttāpasamanvitebhyaḥ
|
Ablativo |
पश्चात्तापसमन्वितात्
paścāttāpasamanvitāt
|
पश्चात्तापसमन्विताभ्याम्
paścāttāpasamanvitābhyām
|
पश्चात्तापसमन्वितेभ्यः
paścāttāpasamanvitebhyaḥ
|
Genitivo |
पश्चात्तापसमन्वितस्य
paścāttāpasamanvitasya
|
पश्चात्तापसमन्वितयोः
paścāttāpasamanvitayoḥ
|
पश्चात्तापसमन्वितानाम्
paścāttāpasamanvitānām
|
Locativo |
पश्चात्तापसमन्विते
paścāttāpasamanvite
|
पश्चात्तापसमन्वितयोः
paścāttāpasamanvitayoḥ
|
पश्चात्तापसमन्वितेषु
paścāttāpasamanviteṣu
|