Sanskrit tools

Sanskrit declension


Declension of पश्चात्तापसमन्विता paścāttāpasamanvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्तापसमन्विता paścāttāpasamanvitā
पश्चात्तापसमन्विते paścāttāpasamanvite
पश्चात्तापसमन्विताः paścāttāpasamanvitāḥ
Vocative पश्चात्तापसमन्विते paścāttāpasamanvite
पश्चात्तापसमन्विते paścāttāpasamanvite
पश्चात्तापसमन्विताः paścāttāpasamanvitāḥ
Accusative पश्चात्तापसमन्विताम् paścāttāpasamanvitām
पश्चात्तापसमन्विते paścāttāpasamanvite
पश्चात्तापसमन्विताः paścāttāpasamanvitāḥ
Instrumental पश्चात्तापसमन्वितया paścāttāpasamanvitayā
पश्चात्तापसमन्विताभ्याम् paścāttāpasamanvitābhyām
पश्चात्तापसमन्विताभिः paścāttāpasamanvitābhiḥ
Dative पश्चात्तापसमन्वितायै paścāttāpasamanvitāyai
पश्चात्तापसमन्विताभ्याम् paścāttāpasamanvitābhyām
पश्चात्तापसमन्विताभ्यः paścāttāpasamanvitābhyaḥ
Ablative पश्चात्तापसमन्वितायाः paścāttāpasamanvitāyāḥ
पश्चात्तापसमन्विताभ्याम् paścāttāpasamanvitābhyām
पश्चात्तापसमन्विताभ्यः paścāttāpasamanvitābhyaḥ
Genitive पश्चात्तापसमन्वितायाः paścāttāpasamanvitāyāḥ
पश्चात्तापसमन्वितयोः paścāttāpasamanvitayoḥ
पश्चात्तापसमन्वितानाम् paścāttāpasamanvitānām
Locative पश्चात्तापसमन्वितायाम् paścāttāpasamanvitāyām
पश्चात्तापसमन्वितयोः paścāttāpasamanvitayoḥ
पश्चात्तापसमन्वितासु paścāttāpasamanvitāsu