| Singular | Dual | Plural |
Nominativo |
पश्चात्तापसमन्विता
paścāttāpasamanvitā
|
पश्चात्तापसमन्विते
paścāttāpasamanvite
|
पश्चात्तापसमन्विताः
paścāttāpasamanvitāḥ
|
Vocativo |
पश्चात्तापसमन्विते
paścāttāpasamanvite
|
पश्चात्तापसमन्विते
paścāttāpasamanvite
|
पश्चात्तापसमन्विताः
paścāttāpasamanvitāḥ
|
Acusativo |
पश्चात्तापसमन्विताम्
paścāttāpasamanvitām
|
पश्चात्तापसमन्विते
paścāttāpasamanvite
|
पश्चात्तापसमन्विताः
paścāttāpasamanvitāḥ
|
Instrumental |
पश्चात्तापसमन्वितया
paścāttāpasamanvitayā
|
पश्चात्तापसमन्विताभ्याम्
paścāttāpasamanvitābhyām
|
पश्चात्तापसमन्विताभिः
paścāttāpasamanvitābhiḥ
|
Dativo |
पश्चात्तापसमन्वितायै
paścāttāpasamanvitāyai
|
पश्चात्तापसमन्विताभ्याम्
paścāttāpasamanvitābhyām
|
पश्चात्तापसमन्विताभ्यः
paścāttāpasamanvitābhyaḥ
|
Ablativo |
पश्चात्तापसमन्वितायाः
paścāttāpasamanvitāyāḥ
|
पश्चात्तापसमन्विताभ्याम्
paścāttāpasamanvitābhyām
|
पश्चात्तापसमन्विताभ्यः
paścāttāpasamanvitābhyaḥ
|
Genitivo |
पश्चात्तापसमन्वितायाः
paścāttāpasamanvitāyāḥ
|
पश्चात्तापसमन्वितयोः
paścāttāpasamanvitayoḥ
|
पश्चात्तापसमन्वितानाम्
paścāttāpasamanvitānām
|
Locativo |
पश्चात्तापसमन्वितायाम्
paścāttāpasamanvitāyām
|
पश्चात्तापसमन्वितयोः
paścāttāpasamanvitayoḥ
|
पश्चात्तापसमन्वितासु
paścāttāpasamanvitāsu
|