Sanskrit tools

Sanskrit declension


Declension of पश्चात्तापहत paścāttāpahata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्तापहतः paścāttāpahataḥ
पश्चात्तापहतौ paścāttāpahatau
पश्चात्तापहताः paścāttāpahatāḥ
Vocative पश्चात्तापहत paścāttāpahata
पश्चात्तापहतौ paścāttāpahatau
पश्चात्तापहताः paścāttāpahatāḥ
Accusative पश्चात्तापहतम् paścāttāpahatam
पश्चात्तापहतौ paścāttāpahatau
पश्चात्तापहतान् paścāttāpahatān
Instrumental पश्चात्तापहतेन paścāttāpahatena
पश्चात्तापहताभ्याम् paścāttāpahatābhyām
पश्चात्तापहतैः paścāttāpahataiḥ
Dative पश्चात्तापहताय paścāttāpahatāya
पश्चात्तापहताभ्याम् paścāttāpahatābhyām
पश्चात्तापहतेभ्यः paścāttāpahatebhyaḥ
Ablative पश्चात्तापहतात् paścāttāpahatāt
पश्चात्तापहताभ्याम् paścāttāpahatābhyām
पश्चात्तापहतेभ्यः paścāttāpahatebhyaḥ
Genitive पश्चात्तापहतस्य paścāttāpahatasya
पश्चात्तापहतयोः paścāttāpahatayoḥ
पश्चात्तापहतानाम् paścāttāpahatānām
Locative पश्चात्तापहते paścāttāpahate
पश्चात्तापहतयोः paścāttāpahatayoḥ
पश्चात्तापहतेषु paścāttāpahateṣu