| Singular | Dual | Plural |
Nominativo |
पश्चात्तापहतः
paścāttāpahataḥ
|
पश्चात्तापहतौ
paścāttāpahatau
|
पश्चात्तापहताः
paścāttāpahatāḥ
|
Vocativo |
पश्चात्तापहत
paścāttāpahata
|
पश्चात्तापहतौ
paścāttāpahatau
|
पश्चात्तापहताः
paścāttāpahatāḥ
|
Acusativo |
पश्चात्तापहतम्
paścāttāpahatam
|
पश्चात्तापहतौ
paścāttāpahatau
|
पश्चात्तापहतान्
paścāttāpahatān
|
Instrumental |
पश्चात्तापहतेन
paścāttāpahatena
|
पश्चात्तापहताभ्याम्
paścāttāpahatābhyām
|
पश्चात्तापहतैः
paścāttāpahataiḥ
|
Dativo |
पश्चात्तापहताय
paścāttāpahatāya
|
पश्चात्तापहताभ्याम्
paścāttāpahatābhyām
|
पश्चात्तापहतेभ्यः
paścāttāpahatebhyaḥ
|
Ablativo |
पश्चात्तापहतात्
paścāttāpahatāt
|
पश्चात्तापहताभ्याम्
paścāttāpahatābhyām
|
पश्चात्तापहतेभ्यः
paścāttāpahatebhyaḥ
|
Genitivo |
पश्चात्तापहतस्य
paścāttāpahatasya
|
पश्चात्तापहतयोः
paścāttāpahatayoḥ
|
पश्चात्तापहतानाम्
paścāttāpahatānām
|
Locativo |
पश्चात्तापहते
paścāttāpahate
|
पश्चात्तापहतयोः
paścāttāpahatayoḥ
|
पश्चात्तापहतेषु
paścāttāpahateṣu
|