Sanskrit tools

Sanskrit declension


Declension of पश्चात्तापहता paścāttāpahatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्तापहता paścāttāpahatā
पश्चात्तापहते paścāttāpahate
पश्चात्तापहताः paścāttāpahatāḥ
Vocative पश्चात्तापहते paścāttāpahate
पश्चात्तापहते paścāttāpahate
पश्चात्तापहताः paścāttāpahatāḥ
Accusative पश्चात्तापहताम् paścāttāpahatām
पश्चात्तापहते paścāttāpahate
पश्चात्तापहताः paścāttāpahatāḥ
Instrumental पश्चात्तापहतया paścāttāpahatayā
पश्चात्तापहताभ्याम् paścāttāpahatābhyām
पश्चात्तापहताभिः paścāttāpahatābhiḥ
Dative पश्चात्तापहतायै paścāttāpahatāyai
पश्चात्तापहताभ्याम् paścāttāpahatābhyām
पश्चात्तापहताभ्यः paścāttāpahatābhyaḥ
Ablative पश्चात्तापहतायाः paścāttāpahatāyāḥ
पश्चात्तापहताभ्याम् paścāttāpahatābhyām
पश्चात्तापहताभ्यः paścāttāpahatābhyaḥ
Genitive पश्चात्तापहतायाः paścāttāpahatāyāḥ
पश्चात्तापहतयोः paścāttāpahatayoḥ
पश्चात्तापहतानाम् paścāttāpahatānām
Locative पश्चात्तापहतायाम् paścāttāpahatāyām
पश्चात्तापहतयोः paścāttāpahatayoḥ
पश्चात्तापहतासु paścāttāpahatāsu