| Singular | Dual | Plural |
Nominativo |
पश्चात्तापहता
paścāttāpahatā
|
पश्चात्तापहते
paścāttāpahate
|
पश्चात्तापहताः
paścāttāpahatāḥ
|
Vocativo |
पश्चात्तापहते
paścāttāpahate
|
पश्चात्तापहते
paścāttāpahate
|
पश्चात्तापहताः
paścāttāpahatāḥ
|
Acusativo |
पश्चात्तापहताम्
paścāttāpahatām
|
पश्चात्तापहते
paścāttāpahate
|
पश्चात्तापहताः
paścāttāpahatāḥ
|
Instrumental |
पश्चात्तापहतया
paścāttāpahatayā
|
पश्चात्तापहताभ्याम्
paścāttāpahatābhyām
|
पश्चात्तापहताभिः
paścāttāpahatābhiḥ
|
Dativo |
पश्चात्तापहतायै
paścāttāpahatāyai
|
पश्चात्तापहताभ्याम्
paścāttāpahatābhyām
|
पश्चात्तापहताभ्यः
paścāttāpahatābhyaḥ
|
Ablativo |
पश्चात्तापहतायाः
paścāttāpahatāyāḥ
|
पश्चात्तापहताभ्याम्
paścāttāpahatābhyām
|
पश्चात्तापहताभ्यः
paścāttāpahatābhyaḥ
|
Genitivo |
पश्चात्तापहतायाः
paścāttāpahatāyāḥ
|
पश्चात्तापहतयोः
paścāttāpahatayoḥ
|
पश्चात्तापहतानाम्
paścāttāpahatānām
|
Locativo |
पश्चात्तापहतायाम्
paścāttāpahatāyām
|
पश्चात्तापहतयोः
paścāttāpahatayoḥ
|
पश्चात्तापहतासु
paścāttāpahatāsu
|