Sanskrit tools

Sanskrit declension


Declension of पश्चात्तापिन् paścāttāpin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पश्चात्तापी paścāttāpī
पश्चात्तापिनौ paścāttāpinau
पश्चात्तापिनः paścāttāpinaḥ
Vocative पश्चात्तापिन् paścāttāpin
पश्चात्तापिनौ paścāttāpinau
पश्चात्तापिनः paścāttāpinaḥ
Accusative पश्चात्तापिनम् paścāttāpinam
पश्चात्तापिनौ paścāttāpinau
पश्चात्तापिनः paścāttāpinaḥ
Instrumental पश्चात्तापिना paścāttāpinā
पश्चात्तापिभ्याम् paścāttāpibhyām
पश्चात्तापिभिः paścāttāpibhiḥ
Dative पश्चात्तापिने paścāttāpine
पश्चात्तापिभ्याम् paścāttāpibhyām
पश्चात्तापिभ्यः paścāttāpibhyaḥ
Ablative पश्चात्तापिनः paścāttāpinaḥ
पश्चात्तापिभ्याम् paścāttāpibhyām
पश्चात्तापिभ्यः paścāttāpibhyaḥ
Genitive पश्चात्तापिनः paścāttāpinaḥ
पश्चात्तापिनोः paścāttāpinoḥ
पश्चात्तापिनाम् paścāttāpinām
Locative पश्चात्तापिनि paścāttāpini
पश्चात्तापिनोः paścāttāpinoḥ
पश्चात्तापिषु paścāttāpiṣu