| Singular | Dual | Plural |
Nominativo |
पश्चात्तापी
paścāttāpī
|
पश्चात्तापिनौ
paścāttāpinau
|
पश्चात्तापिनः
paścāttāpinaḥ
|
Vocativo |
पश्चात्तापिन्
paścāttāpin
|
पश्चात्तापिनौ
paścāttāpinau
|
पश्चात्तापिनः
paścāttāpinaḥ
|
Acusativo |
पश्चात्तापिनम्
paścāttāpinam
|
पश्चात्तापिनौ
paścāttāpinau
|
पश्चात्तापिनः
paścāttāpinaḥ
|
Instrumental |
पश्चात्तापिना
paścāttāpinā
|
पश्चात्तापिभ्याम्
paścāttāpibhyām
|
पश्चात्तापिभिः
paścāttāpibhiḥ
|
Dativo |
पश्चात्तापिने
paścāttāpine
|
पश्चात्तापिभ्याम्
paścāttāpibhyām
|
पश्चात्तापिभ्यः
paścāttāpibhyaḥ
|
Ablativo |
पश्चात्तापिनः
paścāttāpinaḥ
|
पश्चात्तापिभ्याम्
paścāttāpibhyām
|
पश्चात्तापिभ्यः
paścāttāpibhyaḥ
|
Genitivo |
पश्चात्तापिनः
paścāttāpinaḥ
|
पश्चात्तापिनोः
paścāttāpinoḥ
|
पश्चात्तापिनाम्
paścāttāpinām
|
Locativo |
पश्चात्तापिनि
paścāttāpini
|
पश्चात्तापिनोः
paścāttāpinoḥ
|
पश्चात्तापिषु
paścāttāpiṣu
|