| Singular | Dual | Plural |
Nominative |
पश्चात्तापिनी
paścāttāpinī
|
पश्चात्तापिन्यौ
paścāttāpinyau
|
पश्चात्तापिन्यः
paścāttāpinyaḥ
|
Vocative |
पश्चात्तापिनि
paścāttāpini
|
पश्चात्तापिन्यौ
paścāttāpinyau
|
पश्चात्तापिन्यः
paścāttāpinyaḥ
|
Accusative |
पश्चात्तापिनीम्
paścāttāpinīm
|
पश्चात्तापिन्यौ
paścāttāpinyau
|
पश्चात्तापिनीः
paścāttāpinīḥ
|
Instrumental |
पश्चात्तापिन्या
paścāttāpinyā
|
पश्चात्तापिनीभ्याम्
paścāttāpinībhyām
|
पश्चात्तापिनीभिः
paścāttāpinībhiḥ
|
Dative |
पश्चात्तापिन्यै
paścāttāpinyai
|
पश्चात्तापिनीभ्याम्
paścāttāpinībhyām
|
पश्चात्तापिनीभ्यः
paścāttāpinībhyaḥ
|
Ablative |
पश्चात्तापिन्याः
paścāttāpinyāḥ
|
पश्चात्तापिनीभ्याम्
paścāttāpinībhyām
|
पश्चात्तापिनीभ्यः
paścāttāpinībhyaḥ
|
Genitive |
पश्चात्तापिन्याः
paścāttāpinyāḥ
|
पश्चात्तापिन्योः
paścāttāpinyoḥ
|
पश्चात्तापिनीनाम्
paścāttāpinīnām
|
Locative |
पश्चात्तापिन्याम्
paścāttāpinyām
|
पश्चात्तापिन्योः
paścāttāpinyoḥ
|
पश्चात्तापिनीषु
paścāttāpinīṣu
|