Sanskrit tools

Sanskrit declension


Declension of पश्चात्तिर्यक्प्रमाण paścāttiryakpramāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्तिर्यक्प्रमाणम् paścāttiryakpramāṇam
पश्चात्तिर्यक्प्रमाणे paścāttiryakpramāṇe
पश्चात्तिर्यक्प्रमाणानि paścāttiryakpramāṇāni
Vocative पश्चात्तिर्यक्प्रमाण paścāttiryakpramāṇa
पश्चात्तिर्यक्प्रमाणे paścāttiryakpramāṇe
पश्चात्तिर्यक्प्रमाणानि paścāttiryakpramāṇāni
Accusative पश्चात्तिर्यक्प्रमाणम् paścāttiryakpramāṇam
पश्चात्तिर्यक्प्रमाणे paścāttiryakpramāṇe
पश्चात्तिर्यक्प्रमाणानि paścāttiryakpramāṇāni
Instrumental पश्चात्तिर्यक्प्रमाणेन paścāttiryakpramāṇena
पश्चात्तिर्यक्प्रमाणाभ्याम् paścāttiryakpramāṇābhyām
पश्चात्तिर्यक्प्रमाणैः paścāttiryakpramāṇaiḥ
Dative पश्चात्तिर्यक्प्रमाणाय paścāttiryakpramāṇāya
पश्चात्तिर्यक्प्रमाणाभ्याम् paścāttiryakpramāṇābhyām
पश्चात्तिर्यक्प्रमाणेभ्यः paścāttiryakpramāṇebhyaḥ
Ablative पश्चात्तिर्यक्प्रमाणात् paścāttiryakpramāṇāt
पश्चात्तिर्यक्प्रमाणाभ्याम् paścāttiryakpramāṇābhyām
पश्चात्तिर्यक्प्रमाणेभ्यः paścāttiryakpramāṇebhyaḥ
Genitive पश्चात्तिर्यक्प्रमाणस्य paścāttiryakpramāṇasya
पश्चात्तिर्यक्प्रमाणयोः paścāttiryakpramāṇayoḥ
पश्चात्तिर्यक्प्रमाणानाम् paścāttiryakpramāṇānām
Locative पश्चात्तिर्यक्प्रमाणे paścāttiryakpramāṇe
पश्चात्तिर्यक्प्रमाणयोः paścāttiryakpramāṇayoḥ
पश्चात्तिर्यक्प्रमाणेषु paścāttiryakpramāṇeṣu