| Singular | Dual | Plural |
Nominative |
पश्चात्तिर्यक्प्रमाणम्
paścāttiryakpramāṇam
|
पश्चात्तिर्यक्प्रमाणे
paścāttiryakpramāṇe
|
पश्चात्तिर्यक्प्रमाणानि
paścāttiryakpramāṇāni
|
Vocative |
पश्चात्तिर्यक्प्रमाण
paścāttiryakpramāṇa
|
पश्चात्तिर्यक्प्रमाणे
paścāttiryakpramāṇe
|
पश्चात्तिर्यक्प्रमाणानि
paścāttiryakpramāṇāni
|
Accusative |
पश्चात्तिर्यक्प्रमाणम्
paścāttiryakpramāṇam
|
पश्चात्तिर्यक्प्रमाणे
paścāttiryakpramāṇe
|
पश्चात्तिर्यक्प्रमाणानि
paścāttiryakpramāṇāni
|
Instrumental |
पश्चात्तिर्यक्प्रमाणेन
paścāttiryakpramāṇena
|
पश्चात्तिर्यक्प्रमाणाभ्याम्
paścāttiryakpramāṇābhyām
|
पश्चात्तिर्यक्प्रमाणैः
paścāttiryakpramāṇaiḥ
|
Dative |
पश्चात्तिर्यक्प्रमाणाय
paścāttiryakpramāṇāya
|
पश्चात्तिर्यक्प्रमाणाभ्याम्
paścāttiryakpramāṇābhyām
|
पश्चात्तिर्यक्प्रमाणेभ्यः
paścāttiryakpramāṇebhyaḥ
|
Ablative |
पश्चात्तिर्यक्प्रमाणात्
paścāttiryakpramāṇāt
|
पश्चात्तिर्यक्प्रमाणाभ्याम्
paścāttiryakpramāṇābhyām
|
पश्चात्तिर्यक्प्रमाणेभ्यः
paścāttiryakpramāṇebhyaḥ
|
Genitive |
पश्चात्तिर्यक्प्रमाणस्य
paścāttiryakpramāṇasya
|
पश्चात्तिर्यक्प्रमाणयोः
paścāttiryakpramāṇayoḥ
|
पश्चात्तिर्यक्प्रमाणानाम्
paścāttiryakpramāṇānām
|
Locative |
पश्चात्तिर्यक्प्रमाणे
paścāttiryakpramāṇe
|
पश्चात्तिर्यक्प्रमाणयोः
paścāttiryakpramāṇayoḥ
|
पश्चात्तिर्यक्प्रमाणेषु
paścāttiryakpramāṇeṣu
|