| Singular | Dual | Plural |
Nominativo |
पश्चात्तिर्यक्प्रमाणम्
paścāttiryakpramāṇam
|
पश्चात्तिर्यक्प्रमाणे
paścāttiryakpramāṇe
|
पश्चात्तिर्यक्प्रमाणानि
paścāttiryakpramāṇāni
|
Vocativo |
पश्चात्तिर्यक्प्रमाण
paścāttiryakpramāṇa
|
पश्चात्तिर्यक्प्रमाणे
paścāttiryakpramāṇe
|
पश्चात्तिर्यक्प्रमाणानि
paścāttiryakpramāṇāni
|
Acusativo |
पश्चात्तिर्यक्प्रमाणम्
paścāttiryakpramāṇam
|
पश्चात्तिर्यक्प्रमाणे
paścāttiryakpramāṇe
|
पश्चात्तिर्यक्प्रमाणानि
paścāttiryakpramāṇāni
|
Instrumental |
पश्चात्तिर्यक्प्रमाणेन
paścāttiryakpramāṇena
|
पश्चात्तिर्यक्प्रमाणाभ्याम्
paścāttiryakpramāṇābhyām
|
पश्चात्तिर्यक्प्रमाणैः
paścāttiryakpramāṇaiḥ
|
Dativo |
पश्चात्तिर्यक्प्रमाणाय
paścāttiryakpramāṇāya
|
पश्चात्तिर्यक्प्रमाणाभ्याम्
paścāttiryakpramāṇābhyām
|
पश्चात्तिर्यक्प्रमाणेभ्यः
paścāttiryakpramāṇebhyaḥ
|
Ablativo |
पश्चात्तिर्यक्प्रमाणात्
paścāttiryakpramāṇāt
|
पश्चात्तिर्यक्प्रमाणाभ्याम्
paścāttiryakpramāṇābhyām
|
पश्चात्तिर्यक्प्रमाणेभ्यः
paścāttiryakpramāṇebhyaḥ
|
Genitivo |
पश्चात्तिर्यक्प्रमाणस्य
paścāttiryakpramāṇasya
|
पश्चात्तिर्यक्प्रमाणयोः
paścāttiryakpramāṇayoḥ
|
पश्चात्तिर्यक्प्रमाणानाम्
paścāttiryakpramāṇānām
|
Locativo |
पश्चात्तिर्यक्प्रमाणे
paścāttiryakpramāṇe
|
पश्चात्तिर्यक्प्रमाणयोः
paścāttiryakpramāṇayoḥ
|
पश्चात्तिर्यक्प्रमाणेषु
paścāttiryakpramāṇeṣu
|