| Singular | Dual | Plural |
Nominative |
पश्चात्परिवेष्यम्
paścātpariveṣyam
|
पश्चात्परिवेष्ये
paścātpariveṣye
|
पश्चात्परिवेष्याणि
paścātpariveṣyāṇi
|
Vocative |
पश्चात्परिवेष्य
paścātpariveṣya
|
पश्चात्परिवेष्ये
paścātpariveṣye
|
पश्चात्परिवेष्याणि
paścātpariveṣyāṇi
|
Accusative |
पश्चात्परिवेष्यम्
paścātpariveṣyam
|
पश्चात्परिवेष्ये
paścātpariveṣye
|
पश्चात्परिवेष्याणि
paścātpariveṣyāṇi
|
Instrumental |
पश्चात्परिवेष्येण
paścātpariveṣyeṇa
|
पश्चात्परिवेष्याभ्याम्
paścātpariveṣyābhyām
|
पश्चात्परिवेष्यैः
paścātpariveṣyaiḥ
|
Dative |
पश्चात्परिवेष्याय
paścātpariveṣyāya
|
पश्चात्परिवेष्याभ्याम्
paścātpariveṣyābhyām
|
पश्चात्परिवेष्येभ्यः
paścātpariveṣyebhyaḥ
|
Ablative |
पश्चात्परिवेष्यात्
paścātpariveṣyāt
|
पश्चात्परिवेष्याभ्याम्
paścātpariveṣyābhyām
|
पश्चात्परिवेष्येभ्यः
paścātpariveṣyebhyaḥ
|
Genitive |
पश्चात्परिवेष्यस्य
paścātpariveṣyasya
|
पश्चात्परिवेष्ययोः
paścātpariveṣyayoḥ
|
पश्चात्परिवेष्याणाम्
paścātpariveṣyāṇām
|
Locative |
पश्चात्परिवेष्ये
paścātpariveṣye
|
पश्चात्परिवेष्ययोः
paścātpariveṣyayoḥ
|
पश्चात्परिवेष्येषु
paścātpariveṣyeṣu
|