Herramientas de sánscrito

Declinación del sánscrito


Declinación de पश्चात्परिवेष्य paścātpariveṣya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पश्चात्परिवेष्यम् paścātpariveṣyam
पश्चात्परिवेष्ये paścātpariveṣye
पश्चात्परिवेष्याणि paścātpariveṣyāṇi
Vocativo पश्चात्परिवेष्य paścātpariveṣya
पश्चात्परिवेष्ये paścātpariveṣye
पश्चात्परिवेष्याणि paścātpariveṣyāṇi
Acusativo पश्चात्परिवेष्यम् paścātpariveṣyam
पश्चात्परिवेष्ये paścātpariveṣye
पश्चात्परिवेष्याणि paścātpariveṣyāṇi
Instrumental पश्चात्परिवेष्येण paścātpariveṣyeṇa
पश्चात्परिवेष्याभ्याम् paścātpariveṣyābhyām
पश्चात्परिवेष्यैः paścātpariveṣyaiḥ
Dativo पश्चात्परिवेष्याय paścātpariveṣyāya
पश्चात्परिवेष्याभ्याम् paścātpariveṣyābhyām
पश्चात्परिवेष्येभ्यः paścātpariveṣyebhyaḥ
Ablativo पश्चात्परिवेष्यात् paścātpariveṣyāt
पश्चात्परिवेष्याभ्याम् paścātpariveṣyābhyām
पश्चात्परिवेष्येभ्यः paścātpariveṣyebhyaḥ
Genitivo पश्चात्परिवेष्यस्य paścātpariveṣyasya
पश्चात्परिवेष्ययोः paścātpariveṣyayoḥ
पश्चात्परिवेष्याणाम् paścātpariveṣyāṇām
Locativo पश्चात्परिवेष्ये paścātpariveṣye
पश्चात्परिवेष्ययोः paścātpariveṣyayoḥ
पश्चात्परिवेष्येषु paścātpariveṣyeṣu