Sanskrit tools

Sanskrit declension


Declension of पश्चात्पादद्विगुणा paścātpādadviguṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्पादद्विगुणा paścātpādadviguṇā
पश्चात्पादद्विगुणे paścātpādadviguṇe
पश्चात्पादद्विगुणाः paścātpādadviguṇāḥ
Vocative पश्चात्पादद्विगुणे paścātpādadviguṇe
पश्चात्पादद्विगुणे paścātpādadviguṇe
पश्चात्पादद्विगुणाः paścātpādadviguṇāḥ
Accusative पश्चात्पादद्विगुणाम् paścātpādadviguṇām
पश्चात्पादद्विगुणे paścātpādadviguṇe
पश्चात्पादद्विगुणाः paścātpādadviguṇāḥ
Instrumental पश्चात्पादद्विगुणया paścātpādadviguṇayā
पश्चात्पादद्विगुणाभ्याम् paścātpādadviguṇābhyām
पश्चात्पादद्विगुणाभिः paścātpādadviguṇābhiḥ
Dative पश्चात्पादद्विगुणायै paścātpādadviguṇāyai
पश्चात्पादद्विगुणाभ्याम् paścātpādadviguṇābhyām
पश्चात्पादद्विगुणाभ्यः paścātpādadviguṇābhyaḥ
Ablative पश्चात्पादद्विगुणायाः paścātpādadviguṇāyāḥ
पश्चात्पादद्विगुणाभ्याम् paścātpādadviguṇābhyām
पश्चात्पादद्विगुणाभ्यः paścātpādadviguṇābhyaḥ
Genitive पश्चात्पादद्विगुणायाः paścātpādadviguṇāyāḥ
पश्चात्पादद्विगुणयोः paścātpādadviguṇayoḥ
पश्चात्पादद्विगुणानाम् paścātpādadviguṇānām
Locative पश्चात्पादद्विगुणायाम् paścātpādadviguṇāyām
पश्चात्पादद्विगुणयोः paścātpādadviguṇayoḥ
पश्चात्पादद्विगुणासु paścātpādadviguṇāsu