| Singular | Dual | Plural |
Nominativo |
पश्चात्पादद्विगुणा
paścātpādadviguṇā
|
पश्चात्पादद्विगुणे
paścātpādadviguṇe
|
पश्चात्पादद्विगुणाः
paścātpādadviguṇāḥ
|
Vocativo |
पश्चात्पादद्विगुणे
paścātpādadviguṇe
|
पश्चात्पादद्विगुणे
paścātpādadviguṇe
|
पश्चात्पादद्विगुणाः
paścātpādadviguṇāḥ
|
Acusativo |
पश्चात्पादद्विगुणाम्
paścātpādadviguṇām
|
पश्चात्पादद्विगुणे
paścātpādadviguṇe
|
पश्चात्पादद्विगुणाः
paścātpādadviguṇāḥ
|
Instrumental |
पश्चात्पादद्विगुणया
paścātpādadviguṇayā
|
पश्चात्पादद्विगुणाभ्याम्
paścātpādadviguṇābhyām
|
पश्चात्पादद्विगुणाभिः
paścātpādadviguṇābhiḥ
|
Dativo |
पश्चात्पादद्विगुणायै
paścātpādadviguṇāyai
|
पश्चात्पादद्विगुणाभ्याम्
paścātpādadviguṇābhyām
|
पश्चात्पादद्विगुणाभ्यः
paścātpādadviguṇābhyaḥ
|
Ablativo |
पश्चात्पादद्विगुणायाः
paścātpādadviguṇāyāḥ
|
पश्चात्पादद्विगुणाभ्याम्
paścātpādadviguṇābhyām
|
पश्चात्पादद्विगुणाभ्यः
paścātpādadviguṇābhyaḥ
|
Genitivo |
पश्चात्पादद्विगुणायाः
paścātpādadviguṇāyāḥ
|
पश्चात्पादद्विगुणयोः
paścātpādadviguṇayoḥ
|
पश्चात्पादद्विगुणानाम्
paścātpādadviguṇānām
|
Locativo |
पश्चात्पादद्विगुणायाम्
paścātpādadviguṇāyām
|
पश्चात्पादद्विगुणयोः
paścātpādadviguṇayoḥ
|
पश्चात्पादद्विगुणासु
paścātpādadviguṇāsu
|