| Singular | Dual | Plural |
Nominative |
पश्चात्पुरोडाशः
paścātpuroḍāśaḥ
|
पश्चात्पुरोडाशौ
paścātpuroḍāśau
|
पश्चात्पुरोडाशाः
paścātpuroḍāśāḥ
|
Vocative |
पश्चात्पुरोडाश
paścātpuroḍāśa
|
पश्चात्पुरोडाशौ
paścātpuroḍāśau
|
पश्चात्पुरोडाशाः
paścātpuroḍāśāḥ
|
Accusative |
पश्चात्पुरोडाशम्
paścātpuroḍāśam
|
पश्चात्पुरोडाशौ
paścātpuroḍāśau
|
पश्चात्पुरोडाशान्
paścātpuroḍāśān
|
Instrumental |
पश्चात्पुरोडाशेन
paścātpuroḍāśena
|
पश्चात्पुरोडाशाभ्याम्
paścātpuroḍāśābhyām
|
पश्चात्पुरोडाशैः
paścātpuroḍāśaiḥ
|
Dative |
पश्चात्पुरोडाशाय
paścātpuroḍāśāya
|
पश्चात्पुरोडाशाभ्याम्
paścātpuroḍāśābhyām
|
पश्चात्पुरोडाशेभ्यः
paścātpuroḍāśebhyaḥ
|
Ablative |
पश्चात्पुरोडाशात्
paścātpuroḍāśāt
|
पश्चात्पुरोडाशाभ्याम्
paścātpuroḍāśābhyām
|
पश्चात्पुरोडाशेभ्यः
paścātpuroḍāśebhyaḥ
|
Genitive |
पश्चात्पुरोडाशस्य
paścātpuroḍāśasya
|
पश्चात्पुरोडाशयोः
paścātpuroḍāśayoḥ
|
पश्चात्पुरोडाशानाम्
paścātpuroḍāśānām
|
Locative |
पश्चात्पुरोडाशे
paścātpuroḍāśe
|
पश्चात्पुरोडाशयोः
paścātpuroḍāśayoḥ
|
पश्चात्पुरोडाशेषु
paścātpuroḍāśeṣu
|