Herramientas de sánscrito

Declinación del sánscrito


Declinación de पश्चात्पुरोडाश paścātpuroḍāśa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पश्चात्पुरोडाशः paścātpuroḍāśaḥ
पश्चात्पुरोडाशौ paścātpuroḍāśau
पश्चात्पुरोडाशाः paścātpuroḍāśāḥ
Vocativo पश्चात्पुरोडाश paścātpuroḍāśa
पश्चात्पुरोडाशौ paścātpuroḍāśau
पश्चात्पुरोडाशाः paścātpuroḍāśāḥ
Acusativo पश्चात्पुरोडाशम् paścātpuroḍāśam
पश्चात्पुरोडाशौ paścātpuroḍāśau
पश्चात्पुरोडाशान् paścātpuroḍāśān
Instrumental पश्चात्पुरोडाशेन paścātpuroḍāśena
पश्चात्पुरोडाशाभ्याम् paścātpuroḍāśābhyām
पश्चात्पुरोडाशैः paścātpuroḍāśaiḥ
Dativo पश्चात्पुरोडाशाय paścātpuroḍāśāya
पश्चात्पुरोडाशाभ्याम् paścātpuroḍāśābhyām
पश्चात्पुरोडाशेभ्यः paścātpuroḍāśebhyaḥ
Ablativo पश्चात्पुरोडाशात् paścātpuroḍāśāt
पश्चात्पुरोडाशाभ्याम् paścātpuroḍāśābhyām
पश्चात्पुरोडाशेभ्यः paścātpuroḍāśebhyaḥ
Genitivo पश्चात्पुरोडाशस्य paścātpuroḍāśasya
पश्चात्पुरोडाशयोः paścātpuroḍāśayoḥ
पश्चात्पुरोडाशानाम् paścātpuroḍāśānām
Locativo पश्चात्पुरोडाशे paścātpuroḍāśe
पश्चात्पुरोडाशयोः paścātpuroḍāśayoḥ
पश्चात्पुरोडाशेषु paścātpuroḍāśeṣu