| Singular | Dual | Plural |
Nominative |
पश्चात्पुरोडाशा
paścātpuroḍāśā
|
पश्चात्पुरोडाशे
paścātpuroḍāśe
|
पश्चात्पुरोडाशाः
paścātpuroḍāśāḥ
|
Vocative |
पश्चात्पुरोडाशे
paścātpuroḍāśe
|
पश्चात्पुरोडाशे
paścātpuroḍāśe
|
पश्चात्पुरोडाशाः
paścātpuroḍāśāḥ
|
Accusative |
पश्चात्पुरोडाशाम्
paścātpuroḍāśām
|
पश्चात्पुरोडाशे
paścātpuroḍāśe
|
पश्चात्पुरोडाशाः
paścātpuroḍāśāḥ
|
Instrumental |
पश्चात्पुरोडाशया
paścātpuroḍāśayā
|
पश्चात्पुरोडाशाभ्याम्
paścātpuroḍāśābhyām
|
पश्चात्पुरोडाशाभिः
paścātpuroḍāśābhiḥ
|
Dative |
पश्चात्पुरोडाशायै
paścātpuroḍāśāyai
|
पश्चात्पुरोडाशाभ्याम्
paścātpuroḍāśābhyām
|
पश्चात्पुरोडाशाभ्यः
paścātpuroḍāśābhyaḥ
|
Ablative |
पश्चात्पुरोडाशायाः
paścātpuroḍāśāyāḥ
|
पश्चात्पुरोडाशाभ्याम्
paścātpuroḍāśābhyām
|
पश्चात्पुरोडाशाभ्यः
paścātpuroḍāśābhyaḥ
|
Genitive |
पश्चात्पुरोडाशायाः
paścātpuroḍāśāyāḥ
|
पश्चात्पुरोडाशयोः
paścātpuroḍāśayoḥ
|
पश्चात्पुरोडाशानाम्
paścātpuroḍāśānām
|
Locative |
पश्चात्पुरोडाशायाम्
paścātpuroḍāśāyām
|
पश्चात्पुरोडाशयोः
paścātpuroḍāśayoḥ
|
पश्चात्पुरोडाशासु
paścātpuroḍāśāsu
|