Sanskrit tools

Sanskrit declension


Declension of पश्चात्पुरोडाशा paścātpuroḍāśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्पुरोडाशा paścātpuroḍāśā
पश्चात्पुरोडाशे paścātpuroḍāśe
पश्चात्पुरोडाशाः paścātpuroḍāśāḥ
Vocative पश्चात्पुरोडाशे paścātpuroḍāśe
पश्चात्पुरोडाशे paścātpuroḍāśe
पश्चात्पुरोडाशाः paścātpuroḍāśāḥ
Accusative पश्चात्पुरोडाशाम् paścātpuroḍāśām
पश्चात्पुरोडाशे paścātpuroḍāśe
पश्चात्पुरोडाशाः paścātpuroḍāśāḥ
Instrumental पश्चात्पुरोडाशया paścātpuroḍāśayā
पश्चात्पुरोडाशाभ्याम् paścātpuroḍāśābhyām
पश्चात्पुरोडाशाभिः paścātpuroḍāśābhiḥ
Dative पश्चात्पुरोडाशायै paścātpuroḍāśāyai
पश्चात्पुरोडाशाभ्याम् paścātpuroḍāśābhyām
पश्चात्पुरोडाशाभ्यः paścātpuroḍāśābhyaḥ
Ablative पश्चात्पुरोडाशायाः paścātpuroḍāśāyāḥ
पश्चात्पुरोडाशाभ्याम् paścātpuroḍāśābhyām
पश्चात्पुरोडाशाभ्यः paścātpuroḍāśābhyaḥ
Genitive पश्चात्पुरोडाशायाः paścātpuroḍāśāyāḥ
पश्चात्पुरोडाशयोः paścātpuroḍāśayoḥ
पश्चात्पुरोडाशानाम् paścātpuroḍāśānām
Locative पश्चात्पुरोडाशायाम् paścātpuroḍāśāyām
पश्चात्पुरोडाशयोः paścātpuroḍāśayoḥ
पश्चात्पुरोडाशासु paścātpuroḍāśāsu