| Singular | Dual | Plural |
Nominativo |
पश्चात्पुरोडाशा
paścātpuroḍāśā
|
पश्चात्पुरोडाशे
paścātpuroḍāśe
|
पश्चात्पुरोडाशाः
paścātpuroḍāśāḥ
|
Vocativo |
पश्चात्पुरोडाशे
paścātpuroḍāśe
|
पश्चात्पुरोडाशे
paścātpuroḍāśe
|
पश्चात्पुरोडाशाः
paścātpuroḍāśāḥ
|
Acusativo |
पश्चात्पुरोडाशाम्
paścātpuroḍāśām
|
पश्चात्पुरोडाशे
paścātpuroḍāśe
|
पश्चात्पुरोडाशाः
paścātpuroḍāśāḥ
|
Instrumental |
पश्चात्पुरोडाशया
paścātpuroḍāśayā
|
पश्चात्पुरोडाशाभ्याम्
paścātpuroḍāśābhyām
|
पश्चात्पुरोडाशाभिः
paścātpuroḍāśābhiḥ
|
Dativo |
पश्चात्पुरोडाशायै
paścātpuroḍāśāyai
|
पश्चात्पुरोडाशाभ्याम्
paścātpuroḍāśābhyām
|
पश्चात्पुरोडाशाभ्यः
paścātpuroḍāśābhyaḥ
|
Ablativo |
पश्चात्पुरोडाशायाः
paścātpuroḍāśāyāḥ
|
पश्चात्पुरोडाशाभ्याम्
paścātpuroḍāśābhyām
|
पश्चात्पुरोडाशाभ्यः
paścātpuroḍāśābhyaḥ
|
Genitivo |
पश्चात्पुरोडाशायाः
paścātpuroḍāśāyāḥ
|
पश्चात्पुरोडाशयोः
paścātpuroḍāśayoḥ
|
पश्चात्पुरोडाशानाम्
paścātpuroḍāśānām
|
Locativo |
पश्चात्पुरोडाशायाम्
paścātpuroḍāśāyām
|
पश्चात्पुरोडाशयोः
paścātpuroḍāśayoḥ
|
पश्चात्पुरोडाशासु
paścātpuroḍāśāsu
|