Sanskrit tools

Sanskrit declension


Declension of पश्चादन्ववसायिन् paścādanvavasāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पश्चादन्ववसायी paścādanvavasāyī
पश्चादन्ववसायिनौ paścādanvavasāyinau
पश्चादन्ववसायिनः paścādanvavasāyinaḥ
Vocative पश्चादन्ववसायिन् paścādanvavasāyin
पश्चादन्ववसायिनौ paścādanvavasāyinau
पश्चादन्ववसायिनः paścādanvavasāyinaḥ
Accusative पश्चादन्ववसायिनम् paścādanvavasāyinam
पश्चादन्ववसायिनौ paścādanvavasāyinau
पश्चादन्ववसायिनः paścādanvavasāyinaḥ
Instrumental पश्चादन्ववसायिना paścādanvavasāyinā
पश्चादन्ववसायिभ्याम् paścādanvavasāyibhyām
पश्चादन्ववसायिभिः paścādanvavasāyibhiḥ
Dative पश्चादन्ववसायिने paścādanvavasāyine
पश्चादन्ववसायिभ्याम् paścādanvavasāyibhyām
पश्चादन्ववसायिभ्यः paścādanvavasāyibhyaḥ
Ablative पश्चादन्ववसायिनः paścādanvavasāyinaḥ
पश्चादन्ववसायिभ्याम् paścādanvavasāyibhyām
पश्चादन्ववसायिभ्यः paścādanvavasāyibhyaḥ
Genitive पश्चादन्ववसायिनः paścādanvavasāyinaḥ
पश्चादन्ववसायिनोः paścādanvavasāyinoḥ
पश्चादन्ववसायिनाम् paścādanvavasāyinām
Locative पश्चादन्ववसायिनि paścādanvavasāyini
पश्चादन्ववसायिनोः paścādanvavasāyinoḥ
पश्चादन्ववसायिषु paścādanvavasāyiṣu