Herramientas de sánscrito

Declinación del sánscrito


Declinación de पश्चादन्ववसायिन् paścādanvavasāyin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo पश्चादन्ववसायी paścādanvavasāyī
पश्चादन्ववसायिनौ paścādanvavasāyinau
पश्चादन्ववसायिनः paścādanvavasāyinaḥ
Vocativo पश्चादन्ववसायिन् paścādanvavasāyin
पश्चादन्ववसायिनौ paścādanvavasāyinau
पश्चादन्ववसायिनः paścādanvavasāyinaḥ
Acusativo पश्चादन्ववसायिनम् paścādanvavasāyinam
पश्चादन्ववसायिनौ paścādanvavasāyinau
पश्चादन्ववसायिनः paścādanvavasāyinaḥ
Instrumental पश्चादन्ववसायिना paścādanvavasāyinā
पश्चादन्ववसायिभ्याम् paścādanvavasāyibhyām
पश्चादन्ववसायिभिः paścādanvavasāyibhiḥ
Dativo पश्चादन्ववसायिने paścādanvavasāyine
पश्चादन्ववसायिभ्याम् paścādanvavasāyibhyām
पश्चादन्ववसायिभ्यः paścādanvavasāyibhyaḥ
Ablativo पश्चादन्ववसायिनः paścādanvavasāyinaḥ
पश्चादन्ववसायिभ्याम् paścādanvavasāyibhyām
पश्चादन्ववसायिभ्यः paścādanvavasāyibhyaḥ
Genitivo पश्चादन्ववसायिनः paścādanvavasāyinaḥ
पश्चादन्ववसायिनोः paścādanvavasāyinoḥ
पश्चादन्ववसायिनाम् paścādanvavasāyinām
Locativo पश्चादन्ववसायिनि paścādanvavasāyini
पश्चादन्ववसायिनोः paścādanvavasāyinoḥ
पश्चादन्ववसायिषु paścādanvavasāyiṣu