| Singular | Dual | Plural |
Nominativo |
पश्चादन्ववसायी
paścādanvavasāyī
|
पश्चादन्ववसायिनौ
paścādanvavasāyinau
|
पश्चादन्ववसायिनः
paścādanvavasāyinaḥ
|
Vocativo |
पश्चादन्ववसायिन्
paścādanvavasāyin
|
पश्चादन्ववसायिनौ
paścādanvavasāyinau
|
पश्चादन्ववसायिनः
paścādanvavasāyinaḥ
|
Acusativo |
पश्चादन्ववसायिनम्
paścādanvavasāyinam
|
पश्चादन्ववसायिनौ
paścādanvavasāyinau
|
पश्चादन्ववसायिनः
paścādanvavasāyinaḥ
|
Instrumental |
पश्चादन्ववसायिना
paścādanvavasāyinā
|
पश्चादन्ववसायिभ्याम्
paścādanvavasāyibhyām
|
पश्चादन्ववसायिभिः
paścādanvavasāyibhiḥ
|
Dativo |
पश्चादन्ववसायिने
paścādanvavasāyine
|
पश्चादन्ववसायिभ्याम्
paścādanvavasāyibhyām
|
पश्चादन्ववसायिभ्यः
paścādanvavasāyibhyaḥ
|
Ablativo |
पश्चादन्ववसायिनः
paścādanvavasāyinaḥ
|
पश्चादन्ववसायिभ्याम्
paścādanvavasāyibhyām
|
पश्चादन्ववसायिभ्यः
paścādanvavasāyibhyaḥ
|
Genitivo |
पश्चादन्ववसायिनः
paścādanvavasāyinaḥ
|
पश्चादन्ववसायिनोः
paścādanvavasāyinoḥ
|
पश्चादन्ववसायिनाम्
paścādanvavasāyinām
|
Locativo |
पश्चादन्ववसायिनि
paścādanvavasāyini
|
पश्चादन्ववसायिनोः
paścādanvavasāyinoḥ
|
पश्चादन्ववसायिषु
paścādanvavasāyiṣu
|