| Singular | Dual | Plural |
Nominative |
पश्चादन्ववसायिनी
paścādanvavasāyinī
|
पश्चादन्ववसायिन्यौ
paścādanvavasāyinyau
|
पश्चादन्ववसायिन्यः
paścādanvavasāyinyaḥ
|
Vocative |
पश्चादन्ववसायिनि
paścādanvavasāyini
|
पश्चादन्ववसायिन्यौ
paścādanvavasāyinyau
|
पश्चादन्ववसायिन्यः
paścādanvavasāyinyaḥ
|
Accusative |
पश्चादन्ववसायिनीम्
paścādanvavasāyinīm
|
पश्चादन्ववसायिन्यौ
paścādanvavasāyinyau
|
पश्चादन्ववसायिनीः
paścādanvavasāyinīḥ
|
Instrumental |
पश्चादन्ववसायिन्या
paścādanvavasāyinyā
|
पश्चादन्ववसायिनीभ्याम्
paścādanvavasāyinībhyām
|
पश्चादन्ववसायिनीभिः
paścādanvavasāyinībhiḥ
|
Dative |
पश्चादन्ववसायिन्यै
paścādanvavasāyinyai
|
पश्चादन्ववसायिनीभ्याम्
paścādanvavasāyinībhyām
|
पश्चादन्ववसायिनीभ्यः
paścādanvavasāyinībhyaḥ
|
Ablative |
पश्चादन्ववसायिन्याः
paścādanvavasāyinyāḥ
|
पश्चादन्ववसायिनीभ्याम्
paścādanvavasāyinībhyām
|
पश्चादन्ववसायिनीभ्यः
paścādanvavasāyinībhyaḥ
|
Genitive |
पश्चादन्ववसायिन्याः
paścādanvavasāyinyāḥ
|
पश्चादन्ववसायिन्योः
paścādanvavasāyinyoḥ
|
पश्चादन्ववसायिनीनाम्
paścādanvavasāyinīnām
|
Locative |
पश्चादन्ववसायिन्याम्
paścādanvavasāyinyām
|
पश्चादन्ववसायिन्योः
paścādanvavasāyinyoḥ
|
पश्चादन्ववसायिनीषु
paścādanvavasāyinīṣu
|