| Singular | Dual | Plural |
Nominative |
पश्चादपवर्गा
paścādapavargā
|
पश्चादपवर्गे
paścādapavarge
|
पश्चादपवर्गाः
paścādapavargāḥ
|
Vocative |
पश्चादपवर्गे
paścādapavarge
|
पश्चादपवर्गे
paścādapavarge
|
पश्चादपवर्गाः
paścādapavargāḥ
|
Accusative |
पश्चादपवर्गाम्
paścādapavargām
|
पश्चादपवर्गे
paścādapavarge
|
पश्चादपवर्गाः
paścādapavargāḥ
|
Instrumental |
पश्चादपवर्गया
paścādapavargayā
|
पश्चादपवर्गाभ्याम्
paścādapavargābhyām
|
पश्चादपवर्गाभिः
paścādapavargābhiḥ
|
Dative |
पश्चादपवर्गायै
paścādapavargāyai
|
पश्चादपवर्गाभ्याम्
paścādapavargābhyām
|
पश्चादपवर्गाभ्यः
paścādapavargābhyaḥ
|
Ablative |
पश्चादपवर्गायाः
paścādapavargāyāḥ
|
पश्चादपवर्गाभ्याम्
paścādapavargābhyām
|
पश्चादपवर्गाभ्यः
paścādapavargābhyaḥ
|
Genitive |
पश्चादपवर्गायाः
paścādapavargāyāḥ
|
पश्चादपवर्गयोः
paścādapavargayoḥ
|
पश्चादपवर्गाणाम्
paścādapavargāṇām
|
Locative |
पश्चादपवर्गायाम्
paścādapavargāyām
|
पश्चादपवर्गयोः
paścādapavargayoḥ
|
पश्चादपवर्गासु
paścādapavargāsu
|