Sanskrit tools

Sanskrit declension


Declension of पश्चादपवर्गा paścādapavargā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चादपवर्गा paścādapavargā
पश्चादपवर्गे paścādapavarge
पश्चादपवर्गाः paścādapavargāḥ
Vocative पश्चादपवर्गे paścādapavarge
पश्चादपवर्गे paścādapavarge
पश्चादपवर्गाः paścādapavargāḥ
Accusative पश्चादपवर्गाम् paścādapavargām
पश्चादपवर्गे paścādapavarge
पश्चादपवर्गाः paścādapavargāḥ
Instrumental पश्चादपवर्गया paścādapavargayā
पश्चादपवर्गाभ्याम् paścādapavargābhyām
पश्चादपवर्गाभिः paścādapavargābhiḥ
Dative पश्चादपवर्गायै paścādapavargāyai
पश्चादपवर्गाभ्याम् paścādapavargābhyām
पश्चादपवर्गाभ्यः paścādapavargābhyaḥ
Ablative पश्चादपवर्गायाः paścādapavargāyāḥ
पश्चादपवर्गाभ्याम् paścādapavargābhyām
पश्चादपवर्गाभ्यः paścādapavargābhyaḥ
Genitive पश्चादपवर्गायाः paścādapavargāyāḥ
पश्चादपवर्गयोः paścādapavargayoḥ
पश्चादपवर्गाणाम् paścādapavargāṇām
Locative पश्चादपवर्गायाम् paścādapavargāyām
पश्चादपवर्गयोः paścādapavargayoḥ
पश्चादपवर्गासु paścādapavargāsu