| Singular | Dual | Plural |
Nominativo |
पश्चादपवर्गा
paścādapavargā
|
पश्चादपवर्गे
paścādapavarge
|
पश्चादपवर्गाः
paścādapavargāḥ
|
Vocativo |
पश्चादपवर्गे
paścādapavarge
|
पश्चादपवर्गे
paścādapavarge
|
पश्चादपवर्गाः
paścādapavargāḥ
|
Acusativo |
पश्चादपवर्गाम्
paścādapavargām
|
पश्चादपवर्गे
paścādapavarge
|
पश्चादपवर्गाः
paścādapavargāḥ
|
Instrumental |
पश्चादपवर्गया
paścādapavargayā
|
पश्चादपवर्गाभ्याम्
paścādapavargābhyām
|
पश्चादपवर्गाभिः
paścādapavargābhiḥ
|
Dativo |
पश्चादपवर्गायै
paścādapavargāyai
|
पश्चादपवर्गाभ्याम्
paścādapavargābhyām
|
पश्चादपवर्गाभ्यः
paścādapavargābhyaḥ
|
Ablativo |
पश्चादपवर्गायाः
paścādapavargāyāḥ
|
पश्चादपवर्गाभ्याम्
paścādapavargābhyām
|
पश्चादपवर्गाभ्यः
paścādapavargābhyaḥ
|
Genitivo |
पश्चादपवर्गायाः
paścādapavargāyāḥ
|
पश्चादपवर्गयोः
paścādapavargayoḥ
|
पश्चादपवर्गाणाम्
paścādapavargāṇām
|
Locativo |
पश्चादपवर्गायाम्
paścādapavargāyām
|
पश्चादपवर्गयोः
paścādapavargayoḥ
|
पश्चादपवर्गासु
paścādapavargāsu
|