| Singular | Dual | Plural |
Nominative |
पश्चाद्द्वारिका
paścāddvārikā
|
पश्चाद्द्वारिके
paścāddvārike
|
पश्चाद्द्वारिकाः
paścāddvārikāḥ
|
Vocative |
पश्चाद्द्वारिके
paścāddvārike
|
पश्चाद्द्वारिके
paścāddvārike
|
पश्चाद्द्वारिकाः
paścāddvārikāḥ
|
Accusative |
पश्चाद्द्वारिकाम्
paścāddvārikām
|
पश्चाद्द्वारिके
paścāddvārike
|
पश्चाद्द्वारिकाः
paścāddvārikāḥ
|
Instrumental |
पश्चाद्द्वारिकया
paścāddvārikayā
|
पश्चाद्द्वारिकाभ्याम्
paścāddvārikābhyām
|
पश्चाद्द्वारिकाभिः
paścāddvārikābhiḥ
|
Dative |
पश्चाद्द्वारिकायै
paścāddvārikāyai
|
पश्चाद्द्वारिकाभ्याम्
paścāddvārikābhyām
|
पश्चाद्द्वारिकाभ्यः
paścāddvārikābhyaḥ
|
Ablative |
पश्चाद्द्वारिकायाः
paścāddvārikāyāḥ
|
पश्चाद्द्वारिकाभ्याम्
paścāddvārikābhyām
|
पश्चाद्द्वारिकाभ्यः
paścāddvārikābhyaḥ
|
Genitive |
पश्चाद्द्वारिकायाः
paścāddvārikāyāḥ
|
पश्चाद्द्वारिकयोः
paścāddvārikayoḥ
|
पश्चाद्द्वारिकाणाम्
paścāddvārikāṇām
|
Locative |
पश्चाद्द्वारिकायाम्
paścāddvārikāyām
|
पश्चाद्द्वारिकयोः
paścāddvārikayoḥ
|
पश्चाद्द्वारिकासु
paścāddvārikāsu
|