| Singular | Dual | Plural |
Nominativo |
पश्चाद्द्वारिका
paścāddvārikā
|
पश्चाद्द्वारिके
paścāddvārike
|
पश्चाद्द्वारिकाः
paścāddvārikāḥ
|
Vocativo |
पश्चाद्द्वारिके
paścāddvārike
|
पश्चाद्द्वारिके
paścāddvārike
|
पश्चाद्द्वारिकाः
paścāddvārikāḥ
|
Acusativo |
पश्चाद्द्वारिकाम्
paścāddvārikām
|
पश्चाद्द्वारिके
paścāddvārike
|
पश्चाद्द्वारिकाः
paścāddvārikāḥ
|
Instrumental |
पश्चाद्द्वारिकया
paścāddvārikayā
|
पश्चाद्द्वारिकाभ्याम्
paścāddvārikābhyām
|
पश्चाद्द्वारिकाभिः
paścāddvārikābhiḥ
|
Dativo |
पश्चाद्द्वारिकायै
paścāddvārikāyai
|
पश्चाद्द्वारिकाभ्याम्
paścāddvārikābhyām
|
पश्चाद्द्वारिकाभ्यः
paścāddvārikābhyaḥ
|
Ablativo |
पश्चाद्द्वारिकायाः
paścāddvārikāyāḥ
|
पश्चाद्द्वारिकाभ्याम्
paścāddvārikābhyām
|
पश्चाद्द्वारिकाभ्यः
paścāddvārikābhyaḥ
|
Genitivo |
पश्चाद्द्वारिकायाः
paścāddvārikāyāḥ
|
पश्चाद्द्वारिकयोः
paścāddvārikayoḥ
|
पश्चाद्द्वारिकाणाम्
paścāddvārikāṇām
|
Locativo |
पश्चाद्द्वारिकायाम्
paścāddvārikāyām
|
पश्चाद्द्वारिकयोः
paścāddvārikayoḥ
|
पश्चाद्द्वारिकासु
paścāddvārikāsu
|